Shri Lalita Ashtakam श्री ललिता अष्टकम हिंदी में
श्री ललिता अष्टकम हिंदी व अंग्रेजी में तथा श्री ललिता माता की आरती । आइए दोस्तों अब श्री ललिता अष्टकम व श्री ललिता माता की आरती हिंदी में जानते हैं :-
श्री ललिता अष्टकम – हिंदी में
( श्री ललिता अष्टकम विडियो )
श्रीललिताष्टकम्
श्रीललिताप्रणामस्तोत्रम्
श्रीललिताय नमः ।
राधामुकुन्द पदसम्भवघर्मबिन्दु
निर्मञ्छनोपकरणीकृत देहलक्षाम् ।
उत्तुङ्गसौहृदविशेषवशात् प्रगल्भां
देवीं गुणैः सुललितां ललितां नमामि ॥ 1॥
राकासुधाकिरणमण्डलकान्तिदण्डि
वक्त्रश्रियं चकितचारू चमूरुनेत्राम् ।
राधाप्रसाधनविधानकलाप्रसिद्धां
देवीं गुणैः सुललितां ललितां नमामि ॥ 2॥
लास्योल्लसद्भुजगशत्रुपतत्रचित्र
पट्टांशुकाभरणकञ्चुलिकाञ्चिताङ्गीम् ।
गोरोचनारुचिविगर्हण गौरिमाणं
देवीं गुणैः सुललितां ललितां नमामि ॥ 3॥
धूर्ते व्रजेन्द्रतनये तनु सुष्ठुवाम्यं
मा दक्षिणा भाव कलङ्किनि लाघवाय ।
राधे गिरं शृणु हितामिति शिक्षयन्तीं
देवीं गुणैः सुललितां ललितां नमामि ॥ 4॥
राधामभिव्रजपतेः कृतमात्मजेन
कूटं मनागपि विलोक्य विलोहिताक्षीम् ।
वाग्भङ्गिभिस्तमचिरेण विलज्जयन्तीं
देवीं गुणैः सुललितां ललितां नमामि ॥ 5॥
वात्सल्यवृन्दवसतिं पशुपालराज्ञ्याः
सख्यानुशिक्षणकलासु गुरुं सखीनाम् ।
राधाबलावरज जीवितनिर्विशेषां
देवीं गुणैः सुललितां ललितां नमामि ॥ 6॥
यां कामपि व्रजकुले वृषभानुजायाः
प्रेक्ष्य स्वपक्षपदवीमनुरुद्ध्यमानाम् ।
सद्यस्तदिष्टघटनेन कृतार्थयन्तीं
देवीं गुणैः सुललितां ललितां नमामि ॥ 7॥
राधाव्रजेन्द्रसुतसङ्गमरङ्गचर्यां
वर्यां विनिश्चितवतीमखिलोत्सवेभ्यः ।
तां गोकुलप्रियसखीनिकुरम्बमुख्यां
देवीं गुणैः सुललितां ललितां नमामि ॥ 8॥
नन्दनमूनि ललितागुणलालितानि
पद्यानि यः पठति निर्मलदृष्टिरष्टौ ।
प्रीत्या विकर्षति जनं निजवृन्दमध्ये
तं कीर्तिदापतिकुलोज्ज्वलकल्पवल्ली ॥ 9॥
Also Read
१. श्री ललिता माता कौन है, इनकी उत्पत्ति कैसे हुई ?
२. श्री ललिता पंचकम ललिता महालक्ष्मी स्त्रोत
३. श्री ललिता चालीसा के पाठ से क्या फायदे होता है ?
४. श्री गणेश चालीसा पढ़ने के फायदे व लाभ
५. श्री ललिता चालीसा लिरिक्स रिंगटोन व विडियो
८. श्री ललिता सहस्त्रनाम पाठ के फायदे व लाभ
Shri Lalita Ashtakam Lyrics in English
Radha-mukunda-pada-sambhava-gharma-bindu
Nirmanchanopakarani-krta-deha-laksam
Uttunga-sauhrda-visesa-vasat pragalbham
Devim gunaih sulalitam lalitam namami !! 1 !!
Raka-sudha-kirana-mandala-kanti-dandi
Vaktra-sriyam cakita-caru-camuru-netram
Radha-prasadhana-vidhana-kala-prasiddham
Devim gunaih sulalitam lalitam namami !! 2 !!
Lasyollasad-bhujaga-satru-patatra-citra
Pattamsukabharana-kanculikancitangim
Gorocana-ruci-vigarhana-gaurimanam
Devim gunaih sulalitam lalitam namami !! 3 !!
Dhurte vrajendra-tanaye tanu susthu-vamyam
Ma daksina bhava kalankini laghavaya
Radhe giram srnu hitam iti siksayantim
Devim gunaih sulalitam lalitam namami !! 4 !!
Radham abhi vraja-pateh krtam atmajena
Kutam manag api vilokya vilohitaksim
Vag-bhangibhis tam acirena vilajjayantim
Devim gunaih sulalitam namami !! 5 ! !
Vatsalya-vrnda-vasatim pasupala-rajnyah
Sakhyanusiksana-kalasu gurum sakhinam
Radha-balavaraja-jivita-nirvisesam
Devim gunaih sulalitam lalitam namami !! 6 !!
Yam kam api vraja-kule vrsabhanu-jayah
Preksya sva-paksa-padavim anurudhyamanam
Sadyas tad-ista-ghatanena krtarthayantim
Devim gunaih sulalitam lalitam namami !! 7 !!
Radha-vrajendra-suta-sangama-ranga-caryam
Varyam viniscitavatim akhilotsavebhyah
Tam gokula-priya-sakhi-nikuramba-mukhyam
Devim gunaih sulalitam lalitam namami !! 8 !!
Nandann amuni lalita-guna-lalitani
Padyani yah pathati nirmala-drstir astau
Pritya vikarsati janam nija-vrnda-madhye
Tam kirtida-pati-kulojjvala-kalpa-valli !! 9 !!
श्री ललिता माता की आरती – हिंदी में
श्री मातेश्वरी जय त्रिपुरेश्वरी!
राजेश्वरी जय नमो नम:!!
करुणामयी सकल अघ हारिणी!
अमृत वर्षिणी नमो नम:!!
जय शरणं वरणं नमो नम:
श्री मातेश्वरी जय त्रिपुरेश्वरी…!
अशुभ विनाशिनी, सब सुखदायिनी!
खलदल नाशिनी नमो नम:!!
भंडासुर वध कारिणी जय मां!
करुणा कलिते नमो नम:!!
जय शरणं वरणं नमो नम:
श्री मातेश्वरी जय त्रिपुरेश्वरी…!
भव भय हारिणी कष्ट निवारिणी!
शरण गति दो नमो नम:!!
शिव भामिनी साधक मन हारिणी!
आदि शक्ति जय नमो नम:!!
जय शरणं वरणं नमो नम:!
श्री मातेश्वरी जय त्रिपुरेश्वरी…!!
जय त्रिपुर सुंदरी नमो नम:!
जय राजेश्वरी जय नमो नम:!!
जय ललितेश्वरी जय नमो नम:!
जय अमृत वर्षिणी नमो नम:!!
जय करुणा कलिते नमो नम:!
श्री मातेश्वरी जय त्रिपुरेश्वरी…!
दोस्तों आज हमने श्री ललिता अष्टकम व श्री ललिता माता की आरती हिंदी व अंग्रेजी में जाना। आप अपनी राय या सुझाव हमें कामेंट बाक्स में बता सकते हैं।